Declension table of ?srāvyamāṇa

Deva

MasculineSingularDualPlural
Nominativesrāvyamāṇaḥ srāvyamāṇau srāvyamāṇāḥ
Vocativesrāvyamāṇa srāvyamāṇau srāvyamāṇāḥ
Accusativesrāvyamāṇam srāvyamāṇau srāvyamāṇān
Instrumentalsrāvyamāṇena srāvyamāṇābhyām srāvyamāṇaiḥ srāvyamāṇebhiḥ
Dativesrāvyamāṇāya srāvyamāṇābhyām srāvyamāṇebhyaḥ
Ablativesrāvyamāṇāt srāvyamāṇābhyām srāvyamāṇebhyaḥ
Genitivesrāvyamāṇasya srāvyamāṇayoḥ srāvyamāṇānām
Locativesrāvyamāṇe srāvyamāṇayoḥ srāvyamāṇeṣu

Compound srāvyamāṇa -

Adverb -srāvyamāṇam -srāvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria