Declension table of ?srutavatī

Deva

FeminineSingularDualPlural
Nominativesrutavatī srutavatyau srutavatyaḥ
Vocativesrutavati srutavatyau srutavatyaḥ
Accusativesrutavatīm srutavatyau srutavatīḥ
Instrumentalsrutavatyā srutavatībhyām srutavatībhiḥ
Dativesrutavatyai srutavatībhyām srutavatībhyaḥ
Ablativesrutavatyāḥ srutavatībhyām srutavatībhyaḥ
Genitivesrutavatyāḥ srutavatyoḥ srutavatīnām
Locativesrutavatyām srutavatyoḥ srutavatīṣu

Compound srutavati - srutavatī -

Adverb -srutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria