Conjugation tables of smṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsmarāmi smarāvaḥ smarāmaḥ
Secondsmarasi smarathaḥ smaratha
Thirdsmarati smarataḥ smaranti


PassiveSingularDualPlural
Firstsmarye smaryāvahe smaryāmahe
Secondsmaryase smaryethe smaryadhve
Thirdsmaryate smaryete smaryante


Imperfect

ActiveSingularDualPlural
Firstasmaram asmarāva asmarāma
Secondasmaraḥ asmaratam asmarata
Thirdasmarat asmaratām asmaran


PassiveSingularDualPlural
Firstasmarye asmaryāvahi asmaryāmahi
Secondasmaryathāḥ asmaryethām asmaryadhvam
Thirdasmaryata asmaryetām asmaryanta


Optative

ActiveSingularDualPlural
Firstsmareyam smareva smarema
Secondsmareḥ smaretam smareta
Thirdsmaret smaretām smareyuḥ


PassiveSingularDualPlural
Firstsmaryeya smaryevahi smaryemahi
Secondsmaryethāḥ smaryeyāthām smaryedhvam
Thirdsmaryeta smaryeyātām smaryeran


Imperative

ActiveSingularDualPlural
Firstsmarāṇi smarāva smarāma
Secondsmara smaratam smarata
Thirdsmaratu smaratām smarantu


PassiveSingularDualPlural
Firstsmaryai smaryāvahai smaryāmahai
Secondsmaryasva smaryethām smaryadhvam
Thirdsmaryatām smaryetām smaryantām


Future

ActiveSingularDualPlural
Firstsmariṣyāmi smariṣyāvaḥ smariṣyāmaḥ
Secondsmariṣyasi smariṣyathaḥ smariṣyatha
Thirdsmariṣyati smariṣyataḥ smariṣyanti


Conditional

ActiveSingularDualPlural
Firstasmariṣyam asmariṣyāva asmariṣyāma
Secondasmariṣyaḥ asmariṣyatam asmariṣyata
Thirdasmariṣyat asmariṣyatām asmariṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstsmartāsmi smartāsvaḥ smartāsmaḥ
Secondsmartāsi smartāsthaḥ smartāstha
Thirdsmartā smartārau smartāraḥ


Perfect

ActiveSingularDualPlural
Firstsasmāra sasmara sasmariva sasmarima
Secondsasmaritha sasmarathuḥ sasmara
Thirdsasmāra sasmaratuḥ sasmaruḥ


Benedictive

ActiveSingularDualPlural
Firstsmaryāsam smaryāsva smaryāsma
Secondsmaryāḥ smaryāstam smaryāsta
Thirdsmaryāt smaryāstām smaryāsuḥ

Participles

Past Passive Participle
smṛta m. n. smṛtā f.

Past Active Participle
smṛtavat m. n. smṛtavatī f.

Present Active Participle
smarat m. n. smarantī f.

Present Passive Participle
smaryamāṇa m. n. smaryamāṇā f.

Future Active Participle
smariṣyat m. n. smariṣyantī f.

Future Passive Participle
smartavya m. n. smartavyā f.

Future Passive Participle
smārya m. n. smāryā f.

Future Passive Participle
smaraṇīya m. n. smaraṇīyā f.

Perfect Active Participle
sasmarvas m. n. sasmaruṣī f.

Indeclinable forms

Infinitive
smartum

Absolutive
smṛtvā

Absolutive
smāram

Absolutive
-smṛtya

Absolutive
-smāram

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsmārayāmi smārayāvaḥ smārayāmaḥ
Secondsmārayasi smārayathaḥ smārayatha
Thirdsmārayati smārayataḥ smārayanti


MiddleSingularDualPlural
Firstsmāraye smārayāvahe smārayāmahe
Secondsmārayase smārayethe smārayadhve
Thirdsmārayate smārayete smārayante


PassiveSingularDualPlural
Firstsmārye smāryāvahe smāryāmahe
Secondsmāryase smāryethe smāryadhve
Thirdsmāryate smāryete smāryante


Imperfect

ActiveSingularDualPlural
Firstasmārayam asmārayāva asmārayāma
Secondasmārayaḥ asmārayatam asmārayata
Thirdasmārayat asmārayatām asmārayan


MiddleSingularDualPlural
Firstasmāraye asmārayāvahi asmārayāmahi
Secondasmārayathāḥ asmārayethām asmārayadhvam
Thirdasmārayata asmārayetām asmārayanta


PassiveSingularDualPlural
Firstasmārye asmāryāvahi asmāryāmahi
Secondasmāryathāḥ asmāryethām asmāryadhvam
Thirdasmāryata asmāryetām asmāryanta


Optative

ActiveSingularDualPlural
Firstsmārayeyam smārayeva smārayema
Secondsmārayeḥ smārayetam smārayeta
Thirdsmārayet smārayetām smārayeyuḥ


MiddleSingularDualPlural
Firstsmārayeya smārayevahi smārayemahi
Secondsmārayethāḥ smārayeyāthām smārayedhvam
Thirdsmārayeta smārayeyātām smārayeran


PassiveSingularDualPlural
Firstsmāryeya smāryevahi smāryemahi
Secondsmāryethāḥ smāryeyāthām smāryedhvam
Thirdsmāryeta smāryeyātām smāryeran


Imperative

ActiveSingularDualPlural
Firstsmārayāṇi smārayāva smārayāma
Secondsmāraya smārayatam smārayata
Thirdsmārayatu smārayatām smārayantu


MiddleSingularDualPlural
Firstsmārayai smārayāvahai smārayāmahai
Secondsmārayasva smārayethām smārayadhvam
Thirdsmārayatām smārayetām smārayantām


PassiveSingularDualPlural
Firstsmāryai smāryāvahai smāryāmahai
Secondsmāryasva smāryethām smāryadhvam
Thirdsmāryatām smāryetām smāryantām


Future

ActiveSingularDualPlural
Firstsmārayiṣyāmi smārayiṣyāvaḥ smārayiṣyāmaḥ
Secondsmārayiṣyasi smārayiṣyathaḥ smārayiṣyatha
Thirdsmārayiṣyati smārayiṣyataḥ smārayiṣyanti


MiddleSingularDualPlural
Firstsmārayiṣye smārayiṣyāvahe smārayiṣyāmahe
Secondsmārayiṣyase smārayiṣyethe smārayiṣyadhve
Thirdsmārayiṣyate smārayiṣyete smārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsmārayitāsmi smārayitāsvaḥ smārayitāsmaḥ
Secondsmārayitāsi smārayitāsthaḥ smārayitāstha
Thirdsmārayitā smārayitārau smārayitāraḥ

Participles

Past Passive Participle
smārita m. n. smāritā f.

Past Active Participle
smāritavat m. n. smāritavatī f.

Present Active Participle
smārayat m. n. smārayantī f.

Present Middle Participle
smārayamāṇa m. n. smārayamāṇā f.

Present Passive Participle
smāryamāṇa m. n. smāryamāṇā f.

Future Active Participle
smārayiṣyat m. n. smārayiṣyantī f.

Future Middle Participle
smārayiṣyamāṇa m. n. smārayiṣyamāṇā f.

Future Passive Participle
smārya m. n. smāryā f.

Future Passive Participle
smāraṇīya m. n. smāraṇīyā f.

Future Passive Participle
smārayitavya m. n. smārayitavyā f.

Indeclinable forms

Infinitive
smārayitum

Absolutive
smārayitvā

Absolutive
-smārya

Periphrastic Perfect
smārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria