Declension table of ?smāritavat

Deva

NeuterSingularDualPlural
Nominativesmāritavat smāritavantī smāritavatī smāritavanti
Vocativesmāritavat smāritavantī smāritavatī smāritavanti
Accusativesmāritavat smāritavantī smāritavatī smāritavanti
Instrumentalsmāritavatā smāritavadbhyām smāritavadbhiḥ
Dativesmāritavate smāritavadbhyām smāritavadbhyaḥ
Ablativesmāritavataḥ smāritavadbhyām smāritavadbhyaḥ
Genitivesmāritavataḥ smāritavatoḥ smāritavatām
Locativesmāritavati smāritavatoḥ smāritavatsu

Adverb -smāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria