Declension table of ?smāryamāṇā

Deva

FeminineSingularDualPlural
Nominativesmāryamāṇā smāryamāṇe smāryamāṇāḥ
Vocativesmāryamāṇe smāryamāṇe smāryamāṇāḥ
Accusativesmāryamāṇām smāryamāṇe smāryamāṇāḥ
Instrumentalsmāryamāṇayā smāryamāṇābhyām smāryamāṇābhiḥ
Dativesmāryamāṇāyai smāryamāṇābhyām smāryamāṇābhyaḥ
Ablativesmāryamāṇāyāḥ smāryamāṇābhyām smāryamāṇābhyaḥ
Genitivesmāryamāṇāyāḥ smāryamāṇayoḥ smāryamāṇānām
Locativesmāryamāṇāyām smāryamāṇayoḥ smāryamāṇāsu

Adverb -smāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria