Declension table of ?sasmaruṣī

Deva

FeminineSingularDualPlural
Nominativesasmaruṣī sasmaruṣyau sasmaruṣyaḥ
Vocativesasmaruṣi sasmaruṣyau sasmaruṣyaḥ
Accusativesasmaruṣīm sasmaruṣyau sasmaruṣīḥ
Instrumentalsasmaruṣyā sasmaruṣībhyām sasmaruṣībhiḥ
Dativesasmaruṣyai sasmaruṣībhyām sasmaruṣībhyaḥ
Ablativesasmaruṣyāḥ sasmaruṣībhyām sasmaruṣībhyaḥ
Genitivesasmaruṣyāḥ sasmaruṣyoḥ sasmaruṣīṇām
Locativesasmaruṣyām sasmaruṣyoḥ sasmaruṣīṣu

Compound sasmaruṣi - sasmaruṣī -

Adverb -sasmaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria