Declension table of ?smārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesmārayiṣyamāṇam smārayiṣyamāṇe smārayiṣyamāṇāni
Vocativesmārayiṣyamāṇa smārayiṣyamāṇe smārayiṣyamāṇāni
Accusativesmārayiṣyamāṇam smārayiṣyamāṇe smārayiṣyamāṇāni
Instrumentalsmārayiṣyamāṇena smārayiṣyamāṇābhyām smārayiṣyamāṇaiḥ
Dativesmārayiṣyamāṇāya smārayiṣyamāṇābhyām smārayiṣyamāṇebhyaḥ
Ablativesmārayiṣyamāṇāt smārayiṣyamāṇābhyām smārayiṣyamāṇebhyaḥ
Genitivesmārayiṣyamāṇasya smārayiṣyamāṇayoḥ smārayiṣyamāṇānām
Locativesmārayiṣyamāṇe smārayiṣyamāṇayoḥ smārayiṣyamāṇeṣu

Compound smārayiṣyamāṇa -

Adverb -smārayiṣyamāṇam -smārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria