Declension table of ?smaryamāṇa

Deva

NeuterSingularDualPlural
Nominativesmaryamāṇam smaryamāṇe smaryamāṇāni
Vocativesmaryamāṇa smaryamāṇe smaryamāṇāni
Accusativesmaryamāṇam smaryamāṇe smaryamāṇāni
Instrumentalsmaryamāṇena smaryamāṇābhyām smaryamāṇaiḥ
Dativesmaryamāṇāya smaryamāṇābhyām smaryamāṇebhyaḥ
Ablativesmaryamāṇāt smaryamāṇābhyām smaryamāṇebhyaḥ
Genitivesmaryamāṇasya smaryamāṇayoḥ smaryamāṇānām
Locativesmaryamāṇe smaryamāṇayoḥ smaryamāṇeṣu

Compound smaryamāṇa -

Adverb -smaryamāṇam -smaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria