Declension table of ?smariṣyat

Deva

NeuterSingularDualPlural
Nominativesmariṣyat smariṣyantī smariṣyatī smariṣyanti
Vocativesmariṣyat smariṣyantī smariṣyatī smariṣyanti
Accusativesmariṣyat smariṣyantī smariṣyatī smariṣyanti
Instrumentalsmariṣyatā smariṣyadbhyām smariṣyadbhiḥ
Dativesmariṣyate smariṣyadbhyām smariṣyadbhyaḥ
Ablativesmariṣyataḥ smariṣyadbhyām smariṣyadbhyaḥ
Genitivesmariṣyataḥ smariṣyatoḥ smariṣyatām
Locativesmariṣyati smariṣyatoḥ smariṣyatsu

Adverb -smariṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria