Declension table of ?smārayitavyā

Deva

FeminineSingularDualPlural
Nominativesmārayitavyā smārayitavye smārayitavyāḥ
Vocativesmārayitavye smārayitavye smārayitavyāḥ
Accusativesmārayitavyām smārayitavye smārayitavyāḥ
Instrumentalsmārayitavyayā smārayitavyābhyām smārayitavyābhiḥ
Dativesmārayitavyāyai smārayitavyābhyām smārayitavyābhyaḥ
Ablativesmārayitavyāyāḥ smārayitavyābhyām smārayitavyābhyaḥ
Genitivesmārayitavyāyāḥ smārayitavyayoḥ smārayitavyānām
Locativesmārayitavyāyām smārayitavyayoḥ smārayitavyāsu

Adverb -smārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria