Declension table of ?smārayamāṇa

Deva

NeuterSingularDualPlural
Nominativesmārayamāṇam smārayamāṇe smārayamāṇāni
Vocativesmārayamāṇa smārayamāṇe smārayamāṇāni
Accusativesmārayamāṇam smārayamāṇe smārayamāṇāni
Instrumentalsmārayamāṇena smārayamāṇābhyām smārayamāṇaiḥ
Dativesmārayamāṇāya smārayamāṇābhyām smārayamāṇebhyaḥ
Ablativesmārayamāṇāt smārayamāṇābhyām smārayamāṇebhyaḥ
Genitivesmārayamāṇasya smārayamāṇayoḥ smārayamāṇānām
Locativesmārayamāṇe smārayamāṇayoḥ smārayamāṇeṣu

Compound smārayamāṇa -

Adverb -smārayamāṇam -smārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria