Declension table of ?smāryamāṇa

Deva

NeuterSingularDualPlural
Nominativesmāryamāṇam smāryamāṇe smāryamāṇāni
Vocativesmāryamāṇa smāryamāṇe smāryamāṇāni
Accusativesmāryamāṇam smāryamāṇe smāryamāṇāni
Instrumentalsmāryamāṇena smāryamāṇābhyām smāryamāṇaiḥ
Dativesmāryamāṇāya smāryamāṇābhyām smāryamāṇebhyaḥ
Ablativesmāryamāṇāt smāryamāṇābhyām smāryamāṇebhyaḥ
Genitivesmāryamāṇasya smāryamāṇayoḥ smāryamāṇānām
Locativesmāryamāṇe smāryamāṇayoḥ smāryamāṇeṣu

Compound smāryamāṇa -

Adverb -smāryamāṇam -smāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria