Declension table of ?smāritavat

Deva

MasculineSingularDualPlural
Nominativesmāritavān smāritavantau smāritavantaḥ
Vocativesmāritavan smāritavantau smāritavantaḥ
Accusativesmāritavantam smāritavantau smāritavataḥ
Instrumentalsmāritavatā smāritavadbhyām smāritavadbhiḥ
Dativesmāritavate smāritavadbhyām smāritavadbhyaḥ
Ablativesmāritavataḥ smāritavadbhyām smāritavadbhyaḥ
Genitivesmāritavataḥ smāritavatoḥ smāritavatām
Locativesmāritavati smāritavatoḥ smāritavatsu

Compound smāritavat -

Adverb -smāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria