Declension table of ?smariṣyat

Deva

MasculineSingularDualPlural
Nominativesmariṣyan smariṣyantau smariṣyantaḥ
Vocativesmariṣyan smariṣyantau smariṣyantaḥ
Accusativesmariṣyantam smariṣyantau smariṣyataḥ
Instrumentalsmariṣyatā smariṣyadbhyām smariṣyadbhiḥ
Dativesmariṣyate smariṣyadbhyām smariṣyadbhyaḥ
Ablativesmariṣyataḥ smariṣyadbhyām smariṣyadbhyaḥ
Genitivesmariṣyataḥ smariṣyatoḥ smariṣyatām
Locativesmariṣyati smariṣyatoḥ smariṣyatsu

Compound smariṣyat -

Adverb -smariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria