Declension table of ?smaryamāṇa

Deva

MasculineSingularDualPlural
Nominativesmaryamāṇaḥ smaryamāṇau smaryamāṇāḥ
Vocativesmaryamāṇa smaryamāṇau smaryamāṇāḥ
Accusativesmaryamāṇam smaryamāṇau smaryamāṇān
Instrumentalsmaryamāṇena smaryamāṇābhyām smaryamāṇaiḥ smaryamāṇebhiḥ
Dativesmaryamāṇāya smaryamāṇābhyām smaryamāṇebhyaḥ
Ablativesmaryamāṇāt smaryamāṇābhyām smaryamāṇebhyaḥ
Genitivesmaryamāṇasya smaryamāṇayoḥ smaryamāṇānām
Locativesmaryamāṇe smaryamāṇayoḥ smaryamāṇeṣu

Compound smaryamāṇa -

Adverb -smaryamāṇam -smaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria