Declension table of ?smāritavatī

Deva

FeminineSingularDualPlural
Nominativesmāritavatī smāritavatyau smāritavatyaḥ
Vocativesmāritavati smāritavatyau smāritavatyaḥ
Accusativesmāritavatīm smāritavatyau smāritavatīḥ
Instrumentalsmāritavatyā smāritavatībhyām smāritavatībhiḥ
Dativesmāritavatyai smāritavatībhyām smāritavatībhyaḥ
Ablativesmāritavatyāḥ smāritavatībhyām smāritavatībhyaḥ
Genitivesmāritavatyāḥ smāritavatyoḥ smāritavatīnām
Locativesmāritavatyām smāritavatyoḥ smāritavatīṣu

Compound smāritavati - smāritavatī -

Adverb -smāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria