Declension table of ?smṛtavat

Deva

MasculineSingularDualPlural
Nominativesmṛtavān smṛtavantau smṛtavantaḥ
Vocativesmṛtavan smṛtavantau smṛtavantaḥ
Accusativesmṛtavantam smṛtavantau smṛtavataḥ
Instrumentalsmṛtavatā smṛtavadbhyām smṛtavadbhiḥ
Dativesmṛtavate smṛtavadbhyām smṛtavadbhyaḥ
Ablativesmṛtavataḥ smṛtavadbhyām smṛtavadbhyaḥ
Genitivesmṛtavataḥ smṛtavatoḥ smṛtavatām
Locativesmṛtavati smṛtavatoḥ smṛtavatsu

Compound smṛtavat -

Adverb -smṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria