Declension table of ?smārayiṣyat

Deva

NeuterSingularDualPlural
Nominativesmārayiṣyat smārayiṣyantī smārayiṣyatī smārayiṣyanti
Vocativesmārayiṣyat smārayiṣyantī smārayiṣyatī smārayiṣyanti
Accusativesmārayiṣyat smārayiṣyantī smārayiṣyatī smārayiṣyanti
Instrumentalsmārayiṣyatā smārayiṣyadbhyām smārayiṣyadbhiḥ
Dativesmārayiṣyate smārayiṣyadbhyām smārayiṣyadbhyaḥ
Ablativesmārayiṣyataḥ smārayiṣyadbhyām smārayiṣyadbhyaḥ
Genitivesmārayiṣyataḥ smārayiṣyatoḥ smārayiṣyatām
Locativesmārayiṣyati smārayiṣyatoḥ smārayiṣyatsu

Adverb -smārayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria