Declension table of ?smaryamāṇā

Deva

FeminineSingularDualPlural
Nominativesmaryamāṇā smaryamāṇe smaryamāṇāḥ
Vocativesmaryamāṇe smaryamāṇe smaryamāṇāḥ
Accusativesmaryamāṇām smaryamāṇe smaryamāṇāḥ
Instrumentalsmaryamāṇayā smaryamāṇābhyām smaryamāṇābhiḥ
Dativesmaryamāṇāyai smaryamāṇābhyām smaryamāṇābhyaḥ
Ablativesmaryamāṇāyāḥ smaryamāṇābhyām smaryamāṇābhyaḥ
Genitivesmaryamāṇāyāḥ smaryamāṇayoḥ smaryamāṇānām
Locativesmaryamāṇāyām smaryamāṇayoḥ smaryamāṇāsu

Adverb -smaryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria