Declension table of ?smṛtavat

Deva

NeuterSingularDualPlural
Nominativesmṛtavat smṛtavantī smṛtavatī smṛtavanti
Vocativesmṛtavat smṛtavantī smṛtavatī smṛtavanti
Accusativesmṛtavat smṛtavantī smṛtavatī smṛtavanti
Instrumentalsmṛtavatā smṛtavadbhyām smṛtavadbhiḥ
Dativesmṛtavate smṛtavadbhyām smṛtavadbhyaḥ
Ablativesmṛtavataḥ smṛtavadbhyām smṛtavadbhyaḥ
Genitivesmṛtavataḥ smṛtavatoḥ smṛtavatām
Locativesmṛtavati smṛtavatoḥ smṛtavatsu

Adverb -smṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria