Conjugation tables of saṅgam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṅganmi saṅganvaḥ saṅganmaḥ
Secondsaṅgaṃsi saṅganthaḥ saṅgantha
Thirdsaṅganti saṅgantaḥ saṅgamanti


MiddleSingularDualPlural
Firstsaṅgame saṅganvahe saṅganmahe
Secondsaṅgaṃse saṅgamāthe saṅgandhve
Thirdsaṅgante saṅgamāte saṅgamate


PassiveSingularDualPlural
Firstsaṅgamye saṅgamyāvahe saṅgamyāmahe
Secondsaṅgamyase saṅgamyethe saṅgamyadhve
Thirdsaṅgamyate saṅgamyete saṅgamyante


Imperfect

ActiveSingularDualPlural
Firstasaṅgamam asaṅganva asaṅganma
Secondasaṅgan asaṅgantam asaṅganta
Thirdasaṅgan asaṅgantām asaṅgaman


MiddleSingularDualPlural
Firstasaṅgami asaṅganvahi asaṅganmahi
Secondasaṅganthāḥ asaṅgamāthām asaṅgandhvam
Thirdasaṅganta asaṅgamātām asaṅgamata


PassiveSingularDualPlural
Firstasaṅgamye asaṅgamyāvahi asaṅgamyāmahi
Secondasaṅgamyathāḥ asaṅgamyethām asaṅgamyadhvam
Thirdasaṅgamyata asaṅgamyetām asaṅgamyanta


Optative

ActiveSingularDualPlural
Firstsaṅgamyām saṅgamyāva saṅgamyāma
Secondsaṅgamyāḥ saṅgamyātam saṅgamyāta
Thirdsaṅgamyāt saṅgamyātām saṅgamyuḥ


MiddleSingularDualPlural
Firstsaṅgamīya saṅgamīvahi saṅgamīmahi
Secondsaṅgamīthāḥ saṅgamīyāthām saṅgamīdhvam
Thirdsaṅgamīta saṅgamīyātām saṅgamīran


PassiveSingularDualPlural
Firstsaṅgamyeya saṅgamyevahi saṅgamyemahi
Secondsaṅgamyethāḥ saṅgamyeyāthām saṅgamyedhvam
Thirdsaṅgamyeta saṅgamyeyātām saṅgamyeran


Imperative

ActiveSingularDualPlural
Firstsaṅgamāni saṅgamāva saṅgamāma
Secondsaṅgandhi saṅgantam saṅganta
Thirdsaṅgantu saṅgantām saṅgamantu


MiddleSingularDualPlural
Firstsaṅgamai saṅgamāvahai saṅgamāmahai
Secondsaṅgaṃsva saṅgamāthām saṅgandhvam
Thirdsaṅgantām saṅgamātām saṅgamatām


PassiveSingularDualPlural
Firstsaṅgamyai saṅgamyāvahai saṅgamyāmahai
Secondsaṅgamyasva saṅgamyethām saṅgamyadhvam
Thirdsaṅgamyatām saṅgamyetām saṅgamyantām


Future

ActiveSingularDualPlural
Firstsaṅgamiṣyāmi saṅgamiṣyāvaḥ saṅgamiṣyāmaḥ
Secondsaṅgamiṣyasi saṅgamiṣyathaḥ saṅgamiṣyatha
Thirdsaṅgamiṣyati saṅgamiṣyataḥ saṅgamiṣyanti


MiddleSingularDualPlural
Firstsaṅgamiṣye saṅgamiṣyāvahe saṅgamiṣyāmahe
Secondsaṅgamiṣyase saṅgamiṣyethe saṅgamiṣyadhve
Thirdsaṅgamiṣyate saṅgamiṣyete saṅgamiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṅgamitāsmi saṅgamitāsvaḥ saṅgamitāsmaḥ
Secondsaṅgamitāsi saṅgamitāsthaḥ saṅgamitāstha
Thirdsaṅgamitā saṅgamitārau saṅgamitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasaṅgama sasaṅgamiva sasaṅgamima
Secondsasaṅgamitha sasaṅgamathuḥ sasaṅgama
Thirdsasaṅgama sasaṅgamatuḥ sasaṅgamuḥ


MiddleSingularDualPlural
Firstsasaṅgame sasaṅgamivahe sasaṅgamimahe
Secondsasaṅgamiṣe sasaṅgamāthe sasaṅgamidhve
Thirdsasaṅgame sasaṅgamāte sasaṅgamire


Benedictive

ActiveSingularDualPlural
Firstsaṅgamyāsam saṅgamyāsva saṅgamyāsma
Secondsaṅgamyāḥ saṅgamyāstam saṅgamyāsta
Thirdsaṅgamyāt saṅgamyāstām saṅgamyāsuḥ

Participles

Past Passive Participle
saṅganta m. n. saṅgantā f.

Past Active Participle
saṅgantavat m. n. saṅgantavatī f.

Present Active Participle
saṅgamat m. n. saṅgamatī f.

Present Middle Participle
saṅgamāna m. n. saṅgamānā f.

Present Passive Participle
saṅgamyamāna m. n. saṅgamyamānā f.

Future Active Participle
saṅgamiṣyat m. n. saṅgamiṣyantī f.

Future Middle Participle
saṅgamiṣyamāṇa m. n. saṅgamiṣyamāṇā f.

Future Passive Participle
saṅgamitavya m. n. saṅgamitavyā f.

Future Passive Participle
saṅgamya m. n. saṅgamyā f.

Future Passive Participle
saṅgamanīya m. n. saṅgamanīyā f.

Perfect Active Participle
sasaṅganvas m. n. sasaṅgamuṣī f.

Perfect Middle Participle
sasaṅgamāna m. n. sasaṅgamānā f.

Indeclinable forms

Infinitive
saṅgamitum

Absolutive
saṅgantvā

Absolutive
-saṅgamya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria