Declension table of ?saṅganta

Deva

NeuterSingularDualPlural
Nominativesaṅgantam saṅgante saṅgantāni
Vocativesaṅganta saṅgante saṅgantāni
Accusativesaṅgantam saṅgante saṅgantāni
Instrumentalsaṅgantena saṅgantābhyām saṅgantaiḥ
Dativesaṅgantāya saṅgantābhyām saṅgantebhyaḥ
Ablativesaṅgantāt saṅgantābhyām saṅgantebhyaḥ
Genitivesaṅgantasya saṅgantayoḥ saṅgantānām
Locativesaṅgante saṅgantayoḥ saṅganteṣu

Compound saṅganta -

Adverb -saṅgantam -saṅgantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria