Declension table of ?saṅgantavat

Deva

MasculineSingularDualPlural
Nominativesaṅgantavān saṅgantavantau saṅgantavantaḥ
Vocativesaṅgantavan saṅgantavantau saṅgantavantaḥ
Accusativesaṅgantavantam saṅgantavantau saṅgantavataḥ
Instrumentalsaṅgantavatā saṅgantavadbhyām saṅgantavadbhiḥ
Dativesaṅgantavate saṅgantavadbhyām saṅgantavadbhyaḥ
Ablativesaṅgantavataḥ saṅgantavadbhyām saṅgantavadbhyaḥ
Genitivesaṅgantavataḥ saṅgantavatoḥ saṅgantavatām
Locativesaṅgantavati saṅgantavatoḥ saṅgantavatsu

Compound saṅgantavat -

Adverb -saṅgantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria