Declension table of ?sasaṅganvas

Deva

MasculineSingularDualPlural
Nominativesasaṅganvān sasaṅganvāṃsau sasaṅganvāṃsaḥ
Vocativesasaṅganvan sasaṅganvāṃsau sasaṅganvāṃsaḥ
Accusativesasaṅganvāṃsam sasaṅganvāṃsau sasaṅganuṣaḥ
Instrumentalsasaṅganuṣā sasaṅganvadbhyām sasaṅganvadbhiḥ
Dativesasaṅganuṣe sasaṅganvadbhyām sasaṅganvadbhyaḥ
Ablativesasaṅganuṣaḥ sasaṅganvadbhyām sasaṅganvadbhyaḥ
Genitivesasaṅganuṣaḥ sasaṅganuṣoḥ sasaṅganuṣām
Locativesasaṅganuṣi sasaṅganuṣoḥ sasaṅganvatsu

Compound sasaṅganvat -

Adverb -sasaṅganvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria