Declension table of ?saṅgamiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṅgamiṣyantī saṅgamiṣyantyau saṅgamiṣyantyaḥ
Vocativesaṅgamiṣyanti saṅgamiṣyantyau saṅgamiṣyantyaḥ
Accusativesaṅgamiṣyantīm saṅgamiṣyantyau saṅgamiṣyantīḥ
Instrumentalsaṅgamiṣyantyā saṅgamiṣyantībhyām saṅgamiṣyantībhiḥ
Dativesaṅgamiṣyantyai saṅgamiṣyantībhyām saṅgamiṣyantībhyaḥ
Ablativesaṅgamiṣyantyāḥ saṅgamiṣyantībhyām saṅgamiṣyantībhyaḥ
Genitivesaṅgamiṣyantyāḥ saṅgamiṣyantyoḥ saṅgamiṣyantīnām
Locativesaṅgamiṣyantyām saṅgamiṣyantyoḥ saṅgamiṣyantīṣu

Compound saṅgamiṣyanti - saṅgamiṣyantī -

Adverb -saṅgamiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria