Declension table of ?sasaṅgamāna

Deva

MasculineSingularDualPlural
Nominativesasaṅgamānaḥ sasaṅgamānau sasaṅgamānāḥ
Vocativesasaṅgamāna sasaṅgamānau sasaṅgamānāḥ
Accusativesasaṅgamānam sasaṅgamānau sasaṅgamānān
Instrumentalsasaṅgamānena sasaṅgamānābhyām sasaṅgamānaiḥ sasaṅgamānebhiḥ
Dativesasaṅgamānāya sasaṅgamānābhyām sasaṅgamānebhyaḥ
Ablativesasaṅgamānāt sasaṅgamānābhyām sasaṅgamānebhyaḥ
Genitivesasaṅgamānasya sasaṅgamānayoḥ sasaṅgamānānām
Locativesasaṅgamāne sasaṅgamānayoḥ sasaṅgamāneṣu

Compound sasaṅgamāna -

Adverb -sasaṅgamānam -sasaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria