Declension table of ?saṅgamiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṅgamiṣyamāṇā saṅgamiṣyamāṇe saṅgamiṣyamāṇāḥ
Vocativesaṅgamiṣyamāṇe saṅgamiṣyamāṇe saṅgamiṣyamāṇāḥ
Accusativesaṅgamiṣyamāṇām saṅgamiṣyamāṇe saṅgamiṣyamāṇāḥ
Instrumentalsaṅgamiṣyamāṇayā saṅgamiṣyamāṇābhyām saṅgamiṣyamāṇābhiḥ
Dativesaṅgamiṣyamāṇāyai saṅgamiṣyamāṇābhyām saṅgamiṣyamāṇābhyaḥ
Ablativesaṅgamiṣyamāṇāyāḥ saṅgamiṣyamāṇābhyām saṅgamiṣyamāṇābhyaḥ
Genitivesaṅgamiṣyamāṇāyāḥ saṅgamiṣyamāṇayoḥ saṅgamiṣyamāṇānām
Locativesaṅgamiṣyamāṇāyām saṅgamiṣyamāṇayoḥ saṅgamiṣyamāṇāsu

Adverb -saṅgamiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria