Declension table of ?saṅgamāna

Deva

NeuterSingularDualPlural
Nominativesaṅgamānam saṅgamāne saṅgamānāni
Vocativesaṅgamāna saṅgamāne saṅgamānāni
Accusativesaṅgamānam saṅgamāne saṅgamānāni
Instrumentalsaṅgamānena saṅgamānābhyām saṅgamānaiḥ
Dativesaṅgamānāya saṅgamānābhyām saṅgamānebhyaḥ
Ablativesaṅgamānāt saṅgamānābhyām saṅgamānebhyaḥ
Genitivesaṅgamānasya saṅgamānayoḥ saṅgamānānām
Locativesaṅgamāne saṅgamānayoḥ saṅgamāneṣu

Compound saṅgamāna -

Adverb -saṅgamānam -saṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria