Declension table of ?saṅgamitavya

Deva

NeuterSingularDualPlural
Nominativesaṅgamitavyam saṅgamitavye saṅgamitavyāni
Vocativesaṅgamitavya saṅgamitavye saṅgamitavyāni
Accusativesaṅgamitavyam saṅgamitavye saṅgamitavyāni
Instrumentalsaṅgamitavyena saṅgamitavyābhyām saṅgamitavyaiḥ
Dativesaṅgamitavyāya saṅgamitavyābhyām saṅgamitavyebhyaḥ
Ablativesaṅgamitavyāt saṅgamitavyābhyām saṅgamitavyebhyaḥ
Genitivesaṅgamitavyasya saṅgamitavyayoḥ saṅgamitavyānām
Locativesaṅgamitavye saṅgamitavyayoḥ saṅgamitavyeṣu

Compound saṅgamitavya -

Adverb -saṅgamitavyam -saṅgamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria