Declension table of ?saṅgamiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṅgamiṣyamāṇam saṅgamiṣyamāṇe saṅgamiṣyamāṇāni
Vocativesaṅgamiṣyamāṇa saṅgamiṣyamāṇe saṅgamiṣyamāṇāni
Accusativesaṅgamiṣyamāṇam saṅgamiṣyamāṇe saṅgamiṣyamāṇāni
Instrumentalsaṅgamiṣyamāṇena saṅgamiṣyamāṇābhyām saṅgamiṣyamāṇaiḥ
Dativesaṅgamiṣyamāṇāya saṅgamiṣyamāṇābhyām saṅgamiṣyamāṇebhyaḥ
Ablativesaṅgamiṣyamāṇāt saṅgamiṣyamāṇābhyām saṅgamiṣyamāṇebhyaḥ
Genitivesaṅgamiṣyamāṇasya saṅgamiṣyamāṇayoḥ saṅgamiṣyamāṇānām
Locativesaṅgamiṣyamāṇe saṅgamiṣyamāṇayoḥ saṅgamiṣyamāṇeṣu

Compound saṅgamiṣyamāṇa -

Adverb -saṅgamiṣyamāṇam -saṅgamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria