Declension table of ?saṅgamat

Deva

MasculineSingularDualPlural
Nominativesaṅgaman saṅgamantau saṅgamantaḥ
Vocativesaṅgaman saṅgamantau saṅgamantaḥ
Accusativesaṅgamantam saṅgamantau saṅgamataḥ
Instrumentalsaṅgamatā saṅgamadbhyām saṅgamadbhiḥ
Dativesaṅgamate saṅgamadbhyām saṅgamadbhyaḥ
Ablativesaṅgamataḥ saṅgamadbhyām saṅgamadbhyaḥ
Genitivesaṅgamataḥ saṅgamatoḥ saṅgamatām
Locativesaṅgamati saṅgamatoḥ saṅgamatsu

Compound saṅgamat -

Adverb -saṅgamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria