Declension table of ?sasaṅgamuṣī

Deva

FeminineSingularDualPlural
Nominativesasaṅgamuṣī sasaṅgamuṣyau sasaṅgamuṣyaḥ
Vocativesasaṅgamuṣi sasaṅgamuṣyau sasaṅgamuṣyaḥ
Accusativesasaṅgamuṣīm sasaṅgamuṣyau sasaṅgamuṣīḥ
Instrumentalsasaṅgamuṣyā sasaṅgamuṣībhyām sasaṅgamuṣībhiḥ
Dativesasaṅgamuṣyai sasaṅgamuṣībhyām sasaṅgamuṣībhyaḥ
Ablativesasaṅgamuṣyāḥ sasaṅgamuṣībhyām sasaṅgamuṣībhyaḥ
Genitivesasaṅgamuṣyāḥ sasaṅgamuṣyoḥ sasaṅgamuṣīṇām
Locativesasaṅgamuṣyām sasaṅgamuṣyoḥ sasaṅgamuṣīṣu

Compound sasaṅgamuṣi - sasaṅgamuṣī -

Adverb -sasaṅgamuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria