Declension table of ?sasaṅgamāna

Deva

NeuterSingularDualPlural
Nominativesasaṅgamānam sasaṅgamāne sasaṅgamānāni
Vocativesasaṅgamāna sasaṅgamāne sasaṅgamānāni
Accusativesasaṅgamānam sasaṅgamāne sasaṅgamānāni
Instrumentalsasaṅgamānena sasaṅgamānābhyām sasaṅgamānaiḥ
Dativesasaṅgamānāya sasaṅgamānābhyām sasaṅgamānebhyaḥ
Ablativesasaṅgamānāt sasaṅgamānābhyām sasaṅgamānebhyaḥ
Genitivesasaṅgamānasya sasaṅgamānayoḥ sasaṅgamānānām
Locativesasaṅgamāne sasaṅgamānayoḥ sasaṅgamāneṣu

Compound sasaṅgamāna -

Adverb -sasaṅgamānam -sasaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria