Declension table of ?saṅgamya

Deva

NeuterSingularDualPlural
Nominativesaṅgamyam saṅgamye saṅgamyāni
Vocativesaṅgamya saṅgamye saṅgamyāni
Accusativesaṅgamyam saṅgamye saṅgamyāni
Instrumentalsaṅgamyena saṅgamyābhyām saṅgamyaiḥ
Dativesaṅgamyāya saṅgamyābhyām saṅgamyebhyaḥ
Ablativesaṅgamyāt saṅgamyābhyām saṅgamyebhyaḥ
Genitivesaṅgamyasya saṅgamyayoḥ saṅgamyānām
Locativesaṅgamye saṅgamyayoḥ saṅgamyeṣu

Compound saṅgamya -

Adverb -saṅgamyam -saṅgamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria