Declension table of ?saṅgamatī

Deva

FeminineSingularDualPlural
Nominativesaṅgamatī saṅgamatyau saṅgamatyaḥ
Vocativesaṅgamati saṅgamatyau saṅgamatyaḥ
Accusativesaṅgamatīm saṅgamatyau saṅgamatīḥ
Instrumentalsaṅgamatyā saṅgamatībhyām saṅgamatībhiḥ
Dativesaṅgamatyai saṅgamatībhyām saṅgamatībhyaḥ
Ablativesaṅgamatyāḥ saṅgamatībhyām saṅgamatībhyaḥ
Genitivesaṅgamatyāḥ saṅgamatyoḥ saṅgamatīnām
Locativesaṅgamatyām saṅgamatyoḥ saṅgamatīṣu

Compound saṅgamati - saṅgamatī -

Adverb -saṅgamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria