Declension table of ?saṅgamya

Deva

MasculineSingularDualPlural
Nominativesaṅgamyaḥ saṅgamyau saṅgamyāḥ
Vocativesaṅgamya saṅgamyau saṅgamyāḥ
Accusativesaṅgamyam saṅgamyau saṅgamyān
Instrumentalsaṅgamyena saṅgamyābhyām saṅgamyaiḥ saṅgamyebhiḥ
Dativesaṅgamyāya saṅgamyābhyām saṅgamyebhyaḥ
Ablativesaṅgamyāt saṅgamyābhyām saṅgamyebhyaḥ
Genitivesaṅgamyasya saṅgamyayoḥ saṅgamyānām
Locativesaṅgamye saṅgamyayoḥ saṅgamyeṣu

Compound saṅgamya -

Adverb -saṅgamyam -saṅgamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria