Declension table of ?saṅgamyamāna

Deva

NeuterSingularDualPlural
Nominativesaṅgamyamānam saṅgamyamāne saṅgamyamānāni
Vocativesaṅgamyamāna saṅgamyamāne saṅgamyamānāni
Accusativesaṅgamyamānam saṅgamyamāne saṅgamyamānāni
Instrumentalsaṅgamyamānena saṅgamyamānābhyām saṅgamyamānaiḥ
Dativesaṅgamyamānāya saṅgamyamānābhyām saṅgamyamānebhyaḥ
Ablativesaṅgamyamānāt saṅgamyamānābhyām saṅgamyamānebhyaḥ
Genitivesaṅgamyamānasya saṅgamyamānayoḥ saṅgamyamānānām
Locativesaṅgamyamāne saṅgamyamānayoḥ saṅgamyamāneṣu

Compound saṅgamyamāna -

Adverb -saṅgamyamānam -saṅgamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria