Declension table of ?saṅgantavat

Deva

NeuterSingularDualPlural
Nominativesaṅgantavat saṅgantavantī saṅgantavatī saṅgantavanti
Vocativesaṅgantavat saṅgantavantī saṅgantavatī saṅgantavanti
Accusativesaṅgantavat saṅgantavantī saṅgantavatī saṅgantavanti
Instrumentalsaṅgantavatā saṅgantavadbhyām saṅgantavadbhiḥ
Dativesaṅgantavate saṅgantavadbhyām saṅgantavadbhyaḥ
Ablativesaṅgantavataḥ saṅgantavadbhyām saṅgantavadbhyaḥ
Genitivesaṅgantavataḥ saṅgantavatoḥ saṅgantavatām
Locativesaṅgantavati saṅgantavatoḥ saṅgantavatsu

Adverb -saṅgantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria