Conjugation tables of prasāda

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstprasādayāmi prasādayāvaḥ prasādayāmaḥ
Secondprasādayasi prasādayathaḥ prasādayatha
Thirdprasādayati prasādayataḥ prasādayanti


PassiveSingularDualPlural
Firstprasādye prasādyāvahe prasādyāmahe
Secondprasādyase prasādyethe prasādyadhve
Thirdprasādyate prasādyete prasādyante


Imperfect

ActiveSingularDualPlural
Firstaprasādayam aprasādayāva aprasādayāma
Secondaprasādayaḥ aprasādayatam aprasādayata
Thirdaprasādayat aprasādayatām aprasādayan


PassiveSingularDualPlural
Firstaprasādye aprasādyāvahi aprasādyāmahi
Secondaprasādyathāḥ aprasādyethām aprasādyadhvam
Thirdaprasādyata aprasādyetām aprasādyanta


Optative

ActiveSingularDualPlural
Firstprasādayeyam prasādayeva prasādayema
Secondprasādayeḥ prasādayetam prasādayeta
Thirdprasādayet prasādayetām prasādayeyuḥ


PassiveSingularDualPlural
Firstprasādyeya prasādyevahi prasādyemahi
Secondprasādyethāḥ prasādyeyāthām prasādyedhvam
Thirdprasādyeta prasādyeyātām prasādyeran


Imperative

ActiveSingularDualPlural
Firstprasādayāni prasādayāva prasādayāma
Secondprasādaya prasādayatam prasādayata
Thirdprasādayatu prasādayatām prasādayantu


PassiveSingularDualPlural
Firstprasādyai prasādyāvahai prasādyāmahai
Secondprasādyasva prasādyethām prasādyadhvam
Thirdprasādyatām prasādyetām prasādyantām


Future

ActiveSingularDualPlural
Firstprasādayiṣyāmi prasādayiṣyāvaḥ prasādayiṣyāmaḥ
Secondprasādayiṣyasi prasādayiṣyathaḥ prasādayiṣyatha
Thirdprasādayiṣyati prasādayiṣyataḥ prasādayiṣyanti


MiddleSingularDualPlural
Firstprasādayiṣye prasādayiṣyāvahe prasādayiṣyāmahe
Secondprasādayiṣyase prasādayiṣyethe prasādayiṣyadhve
Thirdprasādayiṣyate prasādayiṣyete prasādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprasādayitāsmi prasādayitāsvaḥ prasādayitāsmaḥ
Secondprasādayitāsi prasādayitāsthaḥ prasādayitāstha
Thirdprasādayitā prasādayitārau prasādayitāraḥ

Participles

Past Passive Participle
prasādita m. n. prasāditā f.

Past Active Participle
prasāditavat m. n. prasāditavatī f.

Present Active Participle
prasādayat m. n. prasādayantī f.

Present Passive Participle
prasādyamāna m. n. prasādyamānā f.

Future Active Participle
prasādayiṣyat m. n. prasādayiṣyantī f.

Future Middle Participle
prasādayiṣyamāṇa m. n. prasādayiṣyamāṇā f.

Future Passive Participle
prasādayitavya m. n. prasādayitavyā f.

Future Passive Participle
prasādya m. n. prasādyā f.

Future Passive Participle
prasādanīya m. n. prasādanīyā f.

Indeclinable forms

Infinitive
prasādayitum

Absolutive
prasādayitvā

Periphrastic Perfect
prasādayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria