Declension table of ?prasāditavatī

Deva

FeminineSingularDualPlural
Nominativeprasāditavatī prasāditavatyau prasāditavatyaḥ
Vocativeprasāditavati prasāditavatyau prasāditavatyaḥ
Accusativeprasāditavatīm prasāditavatyau prasāditavatīḥ
Instrumentalprasāditavatyā prasāditavatībhyām prasāditavatībhiḥ
Dativeprasāditavatyai prasāditavatībhyām prasāditavatībhyaḥ
Ablativeprasāditavatyāḥ prasāditavatībhyām prasāditavatībhyaḥ
Genitiveprasāditavatyāḥ prasāditavatyoḥ prasāditavatīnām
Locativeprasāditavatyām prasāditavatyoḥ prasāditavatīṣu

Compound prasāditavati - prasāditavatī -

Adverb -prasāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria