Declension table of ?prasādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprasādayiṣyamāṇā prasādayiṣyamāṇe prasādayiṣyamāṇāḥ
Vocativeprasādayiṣyamāṇe prasādayiṣyamāṇe prasādayiṣyamāṇāḥ
Accusativeprasādayiṣyamāṇām prasādayiṣyamāṇe prasādayiṣyamāṇāḥ
Instrumentalprasādayiṣyamāṇayā prasādayiṣyamāṇābhyām prasādayiṣyamāṇābhiḥ
Dativeprasādayiṣyamāṇāyai prasādayiṣyamāṇābhyām prasādayiṣyamāṇābhyaḥ
Ablativeprasādayiṣyamāṇāyāḥ prasādayiṣyamāṇābhyām prasādayiṣyamāṇābhyaḥ
Genitiveprasādayiṣyamāṇāyāḥ prasādayiṣyamāṇayoḥ prasādayiṣyamāṇānām
Locativeprasādayiṣyamāṇāyām prasādayiṣyamāṇayoḥ prasādayiṣyamāṇāsu

Adverb -prasādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria