Declension table of ?prasāditavat

Deva

MasculineSingularDualPlural
Nominativeprasāditavān prasāditavantau prasāditavantaḥ
Vocativeprasāditavan prasāditavantau prasāditavantaḥ
Accusativeprasāditavantam prasāditavantau prasāditavataḥ
Instrumentalprasāditavatā prasāditavadbhyām prasāditavadbhiḥ
Dativeprasāditavate prasāditavadbhyām prasāditavadbhyaḥ
Ablativeprasāditavataḥ prasāditavadbhyām prasāditavadbhyaḥ
Genitiveprasāditavataḥ prasāditavatoḥ prasāditavatām
Locativeprasāditavati prasāditavatoḥ prasāditavatsu

Compound prasāditavat -

Adverb -prasāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria