Declension table of ?prasādayat

Deva

NeuterSingularDualPlural
Nominativeprasādayat prasādayantī prasādayatī prasādayanti
Vocativeprasādayat prasādayantī prasādayatī prasādayanti
Accusativeprasādayat prasādayantī prasādayatī prasādayanti
Instrumentalprasādayatā prasādayadbhyām prasādayadbhiḥ
Dativeprasādayate prasādayadbhyām prasādayadbhyaḥ
Ablativeprasādayataḥ prasādayadbhyām prasādayadbhyaḥ
Genitiveprasādayataḥ prasādayatoḥ prasādayatām
Locativeprasādayati prasādayatoḥ prasādayatsu

Adverb -prasādayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria