Declension table of ?prasādyamāna

Deva

NeuterSingularDualPlural
Nominativeprasādyamānam prasādyamāne prasādyamānāni
Vocativeprasādyamāna prasādyamāne prasādyamānāni
Accusativeprasādyamānam prasādyamāne prasādyamānāni
Instrumentalprasādyamānena prasādyamānābhyām prasādyamānaiḥ
Dativeprasādyamānāya prasādyamānābhyām prasādyamānebhyaḥ
Ablativeprasādyamānāt prasādyamānābhyām prasādyamānebhyaḥ
Genitiveprasādyamānasya prasādyamānayoḥ prasādyamānānām
Locativeprasādyamāne prasādyamānayoḥ prasādyamāneṣu

Compound prasādyamāna -

Adverb -prasādyamānam -prasādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria