Declension table of prasādita

Deva

NeuterSingularDualPlural
Nominativeprasāditam prasādite prasāditāni
Vocativeprasādita prasādite prasāditāni
Accusativeprasāditam prasādite prasāditāni
Instrumentalprasāditena prasāditābhyām prasāditaiḥ
Dativeprasāditāya prasāditābhyām prasāditebhyaḥ
Ablativeprasāditāt prasāditābhyām prasāditebhyaḥ
Genitiveprasāditasya prasāditayoḥ prasāditānām
Locativeprasādite prasāditayoḥ prasāditeṣu

Compound prasādita -

Adverb -prasāditam -prasāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria