Declension table of ?prasādyamānā

Deva

FeminineSingularDualPlural
Nominativeprasādyamānā prasādyamāne prasādyamānāḥ
Vocativeprasādyamāne prasādyamāne prasādyamānāḥ
Accusativeprasādyamānām prasādyamāne prasādyamānāḥ
Instrumentalprasādyamānayā prasādyamānābhyām prasādyamānābhiḥ
Dativeprasādyamānāyai prasādyamānābhyām prasādyamānābhyaḥ
Ablativeprasādyamānāyāḥ prasādyamānābhyām prasādyamānābhyaḥ
Genitiveprasādyamānāyāḥ prasādyamānayoḥ prasādyamānānām
Locativeprasādyamānāyām prasādyamānayoḥ prasādyamānāsu

Adverb -prasādyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria