Declension table of ?prasādayitavya

Deva

MasculineSingularDualPlural
Nominativeprasādayitavyaḥ prasādayitavyau prasādayitavyāḥ
Vocativeprasādayitavya prasādayitavyau prasādayitavyāḥ
Accusativeprasādayitavyam prasādayitavyau prasādayitavyān
Instrumentalprasādayitavyena prasādayitavyābhyām prasādayitavyaiḥ prasādayitavyebhiḥ
Dativeprasādayitavyāya prasādayitavyābhyām prasādayitavyebhyaḥ
Ablativeprasādayitavyāt prasādayitavyābhyām prasādayitavyebhyaḥ
Genitiveprasādayitavyasya prasādayitavyayoḥ prasādayitavyānām
Locativeprasādayitavye prasādayitavyayoḥ prasādayitavyeṣu

Compound prasādayitavya -

Adverb -prasādayitavyam -prasādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria