तिङन्तावली प्रसाद

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रसादयति प्रसादयतः प्रसादयन्ति
मध्यमप्रसादयसि प्रसादयथः प्रसादयथ
उत्तमप्रसादयामि प्रसादयावः प्रसादयामः


कर्मणिएकद्विबहु
प्रथमप्रसाद्यते प्रसाद्येते प्रसाद्यन्ते
मध्यमप्रसाद्यसे प्रसाद्येथे प्रसाद्यध्वे
उत्तमप्रसाद्ये प्रसाद्यावहे प्रसाद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रसादयत् अप्रसादयताम् अप्रसादयन्
मध्यमअप्रसादयः अप्रसादयतम् अप्रसादयत
उत्तमअप्रसादयम् अप्रसादयाव अप्रसादयाम


कर्मणिएकद्विबहु
प्रथमअप्रसाद्यत अप्रसाद्येताम् अप्रसाद्यन्त
मध्यमअप्रसाद्यथाः अप्रसाद्येथाम् अप्रसाद्यध्वम्
उत्तमअप्रसाद्ये अप्रसाद्यावहि अप्रसाद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रसादयेत् प्रसादयेताम् प्रसादयेयुः
मध्यमप्रसादयेः प्रसादयेतम् प्रसादयेत
उत्तमप्रसादयेयम् प्रसादयेव प्रसादयेम


कर्मणिएकद्विबहु
प्रथमप्रसाद्येत प्रसाद्येयाताम् प्रसाद्येरन्
मध्यमप्रसाद्येथाः प्रसाद्येयाथाम् प्रसाद्येध्वम्
उत्तमप्रसाद्येय प्रसाद्येवहि प्रसाद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रसादयतु प्रसादयताम् प्रसादयन्तु
मध्यमप्रसादय प्रसादयतम् प्रसादयत
उत्तमप्रसादयानि प्रसादयाव प्रसादयाम


कर्मणिएकद्विबहु
प्रथमप्रसाद्यताम् प्रसाद्येताम् प्रसाद्यन्ताम्
मध्यमप्रसाद्यस्व प्रसाद्येथाम् प्रसाद्यध्वम्
उत्तमप्रसाद्यै प्रसाद्यावहै प्रसाद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रसादयिष्यति प्रसादयिष्यतः प्रसादयिष्यन्ति
मध्यमप्रसादयिष्यसि प्रसादयिष्यथः प्रसादयिष्यथ
उत्तमप्रसादयिष्यामि प्रसादयिष्यावः प्रसादयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रसादयिष्यते प्रसादयिष्येते प्रसादयिष्यन्ते
मध्यमप्रसादयिष्यसे प्रसादयिष्येथे प्रसादयिष्यध्वे
उत्तमप्रसादयिष्ये प्रसादयिष्यावहे प्रसादयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रसादयिता प्रसादयितारौ प्रसादयितारः
मध्यमप्रसादयितासि प्रसादयितास्थः प्रसादयितास्थ
उत्तमप्रसादयितास्मि प्रसादयितास्वः प्रसादयितास्मः

कृदन्त

क्त
प्रसादित m. n. प्रसादिता f.

क्तवतु
प्रसादितवत् m. n. प्रसादितवती f.

शतृ
प्रसादयत् m. n. प्रसादयन्ती f.

शानच् कर्मणि
प्रसाद्यमान m. n. प्रसाद्यमाना f.

लुडादेश पर
प्रसादयिष्यत् m. n. प्रसादयिष्यन्ती f.

लुडादेश आत्म
प्रसादयिष्यमाण m. n. प्रसादयिष्यमाणा f.

तव्य
प्रसादयितव्य m. n. प्रसादयितव्या f.

यत्
प्रसाद्य m. n. प्रसाद्या f.

अनीयर्
प्रसादनीय m. n. प्रसादनीया f.

अव्यय

तुमुन्
प्रसादयितुम्

क्त्वा
प्रसादयित्वा

लिट्
प्रसादयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria