Declension table of ?prasādayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeprasādayiṣyantī prasādayiṣyantyau prasādayiṣyantyaḥ
Vocativeprasādayiṣyanti prasādayiṣyantyau prasādayiṣyantyaḥ
Accusativeprasādayiṣyantīm prasādayiṣyantyau prasādayiṣyantīḥ
Instrumentalprasādayiṣyantyā prasādayiṣyantībhyām prasādayiṣyantībhiḥ
Dativeprasādayiṣyantyai prasādayiṣyantībhyām prasādayiṣyantībhyaḥ
Ablativeprasādayiṣyantyāḥ prasādayiṣyantībhyām prasādayiṣyantībhyaḥ
Genitiveprasādayiṣyantyāḥ prasādayiṣyantyoḥ prasādayiṣyantīnām
Locativeprasādayiṣyantyām prasādayiṣyantyoḥ prasādayiṣyantīṣu

Compound prasādayiṣyanti - prasādayiṣyantī -

Adverb -prasādayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria