Declension table of prasādita

Deva

MasculineSingularDualPlural
Nominativeprasāditaḥ prasāditau prasāditāḥ
Vocativeprasādita prasāditau prasāditāḥ
Accusativeprasāditam prasāditau prasāditān
Instrumentalprasāditena prasāditābhyām prasāditaiḥ prasāditebhiḥ
Dativeprasāditāya prasāditābhyām prasāditebhyaḥ
Ablativeprasāditāt prasāditābhyām prasāditebhyaḥ
Genitiveprasāditasya prasāditayoḥ prasāditānām
Locativeprasādite prasāditayoḥ prasāditeṣu

Compound prasādita -

Adverb -prasāditam -prasāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria